सरस्वती वंदना
(श्रावकों हेतु नित्य पटरसी )
*
सरस्वत्या: प्रसादेन काव्यं कुर्वन्तु मानवा
तस्मान्निश्चल भावेन पूज्यनीय सरस्वती
श्री सर्वज्ञ मुखोत्पन्ना भारती बहुभाषिणी
अज्ञान तिमिरं हन्ति विद्या बहु विकासिनि
सरस्वती मया दृष्टा दिव्या कमल लोचना
हंस स्कंध समारूढ़ा, वीणा पुस्तक धारिणी
प्रथमं भारती नाम, द्वितीयं तु सरस्वती
तृतीयं शारदा देवी, चतुर्थं हंसगामिनी
पंचमं विदुषी माता, षष्ठं वाणीश्वरी तथा
कुमारी सप्तमं [प्रोक्तं , अष्टम ब्रह्मचारिणी
नवमं च जगन्माता , दशमं ब्रह्मिणी तथा
एकादशं तु ब्रह्माणी, द्वादशं वरदा भवेत्
वाणी त्रयोदशं नाम, भाषा चैव चतुर्दशम
पंचदशं तु श्रुतदेवी , षोड़शं गोर्निगघते
एतानि श्रुतनामानि , प्रातरुत्थाय य: पठेत
तस्य संतुष्याति माता, शारदा वरदा भवेत्
सरस्वती नमस्तुभ्यं , वरदे कामरूपिणी
विद्यारंभ करिष्यामि , सिद्धिर्भवन्तु मे सदा
*
आभार - मनोरमा जैन 'पाखी'
0 पाठकों ने अपनी राय दी है, कृपया आप भी दें!